Declension table of ?abhyāsādayitavya

Deva

MasculineSingularDualPlural
Nominativeabhyāsādayitavyaḥ abhyāsādayitavyau abhyāsādayitavyāḥ
Vocativeabhyāsādayitavya abhyāsādayitavyau abhyāsādayitavyāḥ
Accusativeabhyāsādayitavyam abhyāsādayitavyau abhyāsādayitavyān
Instrumentalabhyāsādayitavyena abhyāsādayitavyābhyām abhyāsādayitavyaiḥ abhyāsādayitavyebhiḥ
Dativeabhyāsādayitavyāya abhyāsādayitavyābhyām abhyāsādayitavyebhyaḥ
Ablativeabhyāsādayitavyāt abhyāsādayitavyābhyām abhyāsādayitavyebhyaḥ
Genitiveabhyāsādayitavyasya abhyāsādayitavyayoḥ abhyāsādayitavyānām
Locativeabhyāsādayitavye abhyāsādayitavyayoḥ abhyāsādayitavyeṣu

Compound abhyāsādayitavya -

Adverb -abhyāsādayitavyam -abhyāsādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria