Declension table of ?abhyārūḍhā

Deva

FeminineSingularDualPlural
Nominativeabhyārūḍhā abhyārūḍhe abhyārūḍhāḥ
Vocativeabhyārūḍhe abhyārūḍhe abhyārūḍhāḥ
Accusativeabhyārūḍhām abhyārūḍhe abhyārūḍhāḥ
Instrumentalabhyārūḍhayā abhyārūḍhābhyām abhyārūḍhābhiḥ
Dativeabhyārūḍhāyai abhyārūḍhābhyām abhyārūḍhābhyaḥ
Ablativeabhyārūḍhāyāḥ abhyārūḍhābhyām abhyārūḍhābhyaḥ
Genitiveabhyārūḍhāyāḥ abhyārūḍhayoḥ abhyārūḍhānām
Locativeabhyārūḍhāyām abhyārūḍhayoḥ abhyārūḍhāsu

Adverb -abhyārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria