Declension table of ?abhyārūḍha

Deva

MasculineSingularDualPlural
Nominativeabhyārūḍhaḥ abhyārūḍhau abhyārūḍhāḥ
Vocativeabhyārūḍha abhyārūḍhau abhyārūḍhāḥ
Accusativeabhyārūḍham abhyārūḍhau abhyārūḍhān
Instrumentalabhyārūḍhena abhyārūḍhābhyām abhyārūḍhaiḥ abhyārūḍhebhiḥ
Dativeabhyārūḍhāya abhyārūḍhābhyām abhyārūḍhebhyaḥ
Ablativeabhyārūḍhāt abhyārūḍhābhyām abhyārūḍhebhyaḥ
Genitiveabhyārūḍhasya abhyārūḍhayoḥ abhyārūḍhānām
Locativeabhyārūḍhe abhyārūḍhayoḥ abhyārūḍheṣu

Compound abhyārūḍha -

Adverb -abhyārūḍham -abhyārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria