Declension table of ?abhyārohukā

Deva

FeminineSingularDualPlural
Nominativeabhyārohukā abhyārohuke abhyārohukāḥ
Vocativeabhyārohuke abhyārohuke abhyārohukāḥ
Accusativeabhyārohukām abhyārohuke abhyārohukāḥ
Instrumentalabhyārohukayā abhyārohukābhyām abhyārohukābhiḥ
Dativeabhyārohukāyai abhyārohukābhyām abhyārohukābhyaḥ
Ablativeabhyārohukāyāḥ abhyārohukābhyām abhyārohukābhyaḥ
Genitiveabhyārohukāyāḥ abhyārohukayoḥ abhyārohukāṇām
Locativeabhyārohukāyām abhyārohukayoḥ abhyārohukāsu

Adverb -abhyārohukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria