Declension table of ?abhyārohuka

Deva

NeuterSingularDualPlural
Nominativeabhyārohukam abhyārohuke abhyārohukāṇi
Vocativeabhyārohuka abhyārohuke abhyārohukāṇi
Accusativeabhyārohukam abhyārohuke abhyārohukāṇi
Instrumentalabhyārohukeṇa abhyārohukābhyām abhyārohukaiḥ
Dativeabhyārohukāya abhyārohukābhyām abhyārohukebhyaḥ
Ablativeabhyārohukāt abhyārohukābhyām abhyārohukebhyaḥ
Genitiveabhyārohukasya abhyārohukayoḥ abhyārohukāṇām
Locativeabhyārohuke abhyārohukayoḥ abhyārohukeṣu

Compound abhyārohuka -

Adverb -abhyārohukam -abhyārohukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria