Declension table of ?abhyārambha

Deva

MasculineSingularDualPlural
Nominativeabhyārambhaḥ abhyārambhau abhyārambhāḥ
Vocativeabhyārambha abhyārambhau abhyārambhāḥ
Accusativeabhyārambham abhyārambhau abhyārambhān
Instrumentalabhyārambheṇa abhyārambhābhyām abhyārambhaiḥ abhyārambhebhiḥ
Dativeabhyārambhāya abhyārambhābhyām abhyārambhebhyaḥ
Ablativeabhyārambhāt abhyārambhābhyām abhyārambhebhyaḥ
Genitiveabhyārambhasya abhyārambhayoḥ abhyārambhāṇām
Locativeabhyārambhe abhyārambhayoḥ abhyārambheṣu

Compound abhyārambha -

Adverb -abhyārambham -abhyārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria