Declension table of ?abhyāpti

Deva

FeminineSingularDualPlural
Nominativeabhyāptiḥ abhyāptī abhyāptayaḥ
Vocativeabhyāpte abhyāptī abhyāptayaḥ
Accusativeabhyāptim abhyāptī abhyāptīḥ
Instrumentalabhyāptyā abhyāptibhyām abhyāptibhiḥ
Dativeabhyāptyai abhyāptaye abhyāptibhyām abhyāptibhyaḥ
Ablativeabhyāptyāḥ abhyāpteḥ abhyāptibhyām abhyāptibhyaḥ
Genitiveabhyāptyāḥ abhyāpteḥ abhyāptyoḥ abhyāptīnām
Locativeabhyāptyām abhyāptau abhyāptyoḥ abhyāptiṣu

Compound abhyāpti -

Adverb -abhyāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria