Declension table of ?abhyāpāta

Deva

MasculineSingularDualPlural
Nominativeabhyāpātaḥ abhyāpātau abhyāpātāḥ
Vocativeabhyāpāta abhyāpātau abhyāpātāḥ
Accusativeabhyāpātam abhyāpātau abhyāpātān
Instrumentalabhyāpātena abhyāpātābhyām abhyāpātaiḥ abhyāpātebhiḥ
Dativeabhyāpātāya abhyāpātābhyām abhyāpātebhyaḥ
Ablativeabhyāpātāt abhyāpātābhyām abhyāpātebhyaḥ
Genitiveabhyāpātasya abhyāpātayoḥ abhyāpātānām
Locativeabhyāpāte abhyāpātayoḥ abhyāpāteṣu

Compound abhyāpāta -

Adverb -abhyāpātam -abhyāpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria