Declension table of ?abhyāntā

Deva

FeminineSingularDualPlural
Nominativeabhyāntā abhyānte abhyāntāḥ
Vocativeabhyānte abhyānte abhyāntāḥ
Accusativeabhyāntām abhyānte abhyāntāḥ
Instrumentalabhyāntayā abhyāntābhyām abhyāntābhiḥ
Dativeabhyāntāyai abhyāntābhyām abhyāntābhyaḥ
Ablativeabhyāntāyāḥ abhyāntābhyām abhyāntābhyaḥ
Genitiveabhyāntāyāḥ abhyāntayoḥ abhyāntānām
Locativeabhyāntāyām abhyāntayoḥ abhyāntāsu

Adverb -abhyāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria