Declension table of ?abhyānta

Deva

NeuterSingularDualPlural
Nominativeabhyāntam abhyānte abhyāntāni
Vocativeabhyānta abhyānte abhyāntāni
Accusativeabhyāntam abhyānte abhyāntāni
Instrumentalabhyāntena abhyāntābhyām abhyāntaiḥ
Dativeabhyāntāya abhyāntābhyām abhyāntebhyaḥ
Ablativeabhyāntāt abhyāntābhyām abhyāntebhyaḥ
Genitiveabhyāntasya abhyāntayoḥ abhyāntānām
Locativeabhyānte abhyāntayoḥ abhyānteṣu

Compound abhyānta -

Adverb -abhyāntam -abhyāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria