Declension table of ?abhyānta

Deva

MasculineSingularDualPlural
Nominativeabhyāntaḥ abhyāntau abhyāntāḥ
Vocativeabhyānta abhyāntau abhyāntāḥ
Accusativeabhyāntam abhyāntau abhyāntān
Instrumentalabhyāntena abhyāntābhyām abhyāntaiḥ abhyāntebhiḥ
Dativeabhyāntāya abhyāntābhyām abhyāntebhyaḥ
Ablativeabhyāntāt abhyāntābhyām abhyāntebhyaḥ
Genitiveabhyāntasya abhyāntayoḥ abhyāntānām
Locativeabhyānte abhyāntayoḥ abhyānteṣu

Compound abhyānta -

Adverb -abhyāntam -abhyāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria