Declension table of ?abhyānana

Deva

MasculineSingularDualPlural
Nominativeabhyānanaḥ abhyānanau abhyānanāḥ
Vocativeabhyānana abhyānanau abhyānanāḥ
Accusativeabhyānanam abhyānanau abhyānanān
Instrumentalabhyānanena abhyānanābhyām abhyānanaiḥ abhyānanebhiḥ
Dativeabhyānanāya abhyānanābhyām abhyānanebhyaḥ
Ablativeabhyānanāt abhyānanābhyām abhyānanebhyaḥ
Genitiveabhyānanasya abhyānanayoḥ abhyānanānām
Locativeabhyānane abhyānanayoḥ abhyānaneṣu

Compound abhyānana -

Adverb -abhyānanam -abhyānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria