Declension table of ?abhyāmarda

Deva

MasculineSingularDualPlural
Nominativeabhyāmardaḥ abhyāmardau abhyāmardāḥ
Vocativeabhyāmarda abhyāmardau abhyāmardāḥ
Accusativeabhyāmardam abhyāmardau abhyāmardān
Instrumentalabhyāmardena abhyāmardābhyām abhyāmardaiḥ abhyāmardebhiḥ
Dativeabhyāmardāya abhyāmardābhyām abhyāmardebhyaḥ
Ablativeabhyāmardāt abhyāmardābhyām abhyāmardebhyaḥ
Genitiveabhyāmardasya abhyāmardayoḥ abhyāmardānām
Locativeabhyāmarde abhyāmardayoḥ abhyāmardeṣu

Compound abhyāmarda -

Adverb -abhyāmardam -abhyāmardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria