Declension table of ?abhyākhyāta

Deva

NeuterSingularDualPlural
Nominativeabhyākhyātam abhyākhyāte abhyākhyātāni
Vocativeabhyākhyāta abhyākhyāte abhyākhyātāni
Accusativeabhyākhyātam abhyākhyāte abhyākhyātāni
Instrumentalabhyākhyātena abhyākhyātābhyām abhyākhyātaiḥ
Dativeabhyākhyātāya abhyākhyātābhyām abhyākhyātebhyaḥ
Ablativeabhyākhyātāt abhyākhyātābhyām abhyākhyātebhyaḥ
Genitiveabhyākhyātasya abhyākhyātayoḥ abhyākhyātānām
Locativeabhyākhyāte abhyākhyātayoḥ abhyākhyāteṣu

Compound abhyākhyāta -

Adverb -abhyākhyātam -abhyākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria