Declension table of ?abhyākhyāna

Deva

NeuterSingularDualPlural
Nominativeabhyākhyānam abhyākhyāne abhyākhyānāni
Vocativeabhyākhyāna abhyākhyāne abhyākhyānāni
Accusativeabhyākhyānam abhyākhyāne abhyākhyānāni
Instrumentalabhyākhyānena abhyākhyānābhyām abhyākhyānaiḥ
Dativeabhyākhyānāya abhyākhyānābhyām abhyākhyānebhyaḥ
Ablativeabhyākhyānāt abhyākhyānābhyām abhyākhyānebhyaḥ
Genitiveabhyākhyānasya abhyākhyānayoḥ abhyākhyānānām
Locativeabhyākhyāne abhyākhyānayoḥ abhyākhyāneṣu

Compound abhyākhyāna -

Adverb -abhyākhyānam -abhyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria