Declension table of ?abhyākarṣa

Deva

MasculineSingularDualPlural
Nominativeabhyākarṣaḥ abhyākarṣau abhyākarṣāḥ
Vocativeabhyākarṣa abhyākarṣau abhyākarṣāḥ
Accusativeabhyākarṣam abhyākarṣau abhyākarṣān
Instrumentalabhyākarṣeṇa abhyākarṣābhyām abhyākarṣaiḥ abhyākarṣebhiḥ
Dativeabhyākarṣāya abhyākarṣābhyām abhyākarṣebhyaḥ
Ablativeabhyākarṣāt abhyākarṣābhyām abhyākarṣebhyaḥ
Genitiveabhyākarṣasya abhyākarṣayoḥ abhyākarṣāṇām
Locativeabhyākarṣe abhyākarṣayoḥ abhyākarṣeṣu

Compound abhyākarṣa -

Adverb -abhyākarṣam -abhyākarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria