Declension table of ?abhyāhitā

Deva

FeminineSingularDualPlural
Nominativeabhyāhitā abhyāhite abhyāhitāḥ
Vocativeabhyāhite abhyāhite abhyāhitāḥ
Accusativeabhyāhitām abhyāhite abhyāhitāḥ
Instrumentalabhyāhitayā abhyāhitābhyām abhyāhitābhiḥ
Dativeabhyāhitāyai abhyāhitābhyām abhyāhitābhyaḥ
Ablativeabhyāhitāyāḥ abhyāhitābhyām abhyāhitābhyaḥ
Genitiveabhyāhitāyāḥ abhyāhitayoḥ abhyāhitānām
Locativeabhyāhitāyām abhyāhitayoḥ abhyāhitāsu

Adverb -abhyāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria