Declension table of ?abhyāhatā

Deva

FeminineSingularDualPlural
Nominativeabhyāhatā abhyāhate abhyāhatāḥ
Vocativeabhyāhate abhyāhate abhyāhatāḥ
Accusativeabhyāhatām abhyāhate abhyāhatāḥ
Instrumentalabhyāhatayā abhyāhatābhyām abhyāhatābhiḥ
Dativeabhyāhatāyai abhyāhatābhyām abhyāhatābhyaḥ
Ablativeabhyāhatāyāḥ abhyāhatābhyām abhyāhatābhyaḥ
Genitiveabhyāhatāyāḥ abhyāhatayoḥ abhyāhatānām
Locativeabhyāhatāyām abhyāhatayoḥ abhyāhatāsu

Adverb -abhyāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria