Declension table of ?abhyāhata

Deva

NeuterSingularDualPlural
Nominativeabhyāhatam abhyāhate abhyāhatāni
Vocativeabhyāhata abhyāhate abhyāhatāni
Accusativeabhyāhatam abhyāhate abhyāhatāni
Instrumentalabhyāhatena abhyāhatābhyām abhyāhataiḥ
Dativeabhyāhatāya abhyāhatābhyām abhyāhatebhyaḥ
Ablativeabhyāhatāt abhyāhatābhyām abhyāhatebhyaḥ
Genitiveabhyāhatasya abhyāhatayoḥ abhyāhatānām
Locativeabhyāhate abhyāhatayoḥ abhyāhateṣu

Compound abhyāhata -

Adverb -abhyāhatam -abhyāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria