Declension table of ?abhyāhata

Deva

MasculineSingularDualPlural
Nominativeabhyāhataḥ abhyāhatau abhyāhatāḥ
Vocativeabhyāhata abhyāhatau abhyāhatāḥ
Accusativeabhyāhatam abhyāhatau abhyāhatān
Instrumentalabhyāhatena abhyāhatābhyām abhyāhataiḥ abhyāhatebhiḥ
Dativeabhyāhatāya abhyāhatābhyām abhyāhatebhyaḥ
Ablativeabhyāhatāt abhyāhatābhyām abhyāhatebhyaḥ
Genitiveabhyāhatasya abhyāhatayoḥ abhyāhatānām
Locativeabhyāhate abhyāhatayoḥ abhyāhateṣu

Compound abhyāhata -

Adverb -abhyāhatam -abhyāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria