Declension table of ?abhyāhāra

Deva

MasculineSingularDualPlural
Nominativeabhyāhāraḥ abhyāhārau abhyāhārāḥ
Vocativeabhyāhāra abhyāhārau abhyāhārāḥ
Accusativeabhyāhāram abhyāhārau abhyāhārān
Instrumentalabhyāhāreṇa abhyāhārābhyām abhyāhāraiḥ abhyāhārebhiḥ
Dativeabhyāhārāya abhyāhārābhyām abhyāhārebhyaḥ
Ablativeabhyāhārāt abhyāhārābhyām abhyāhārebhyaḥ
Genitiveabhyāhārasya abhyāhārayoḥ abhyāhārāṇām
Locativeabhyāhāre abhyāhārayoḥ abhyāhāreṣu

Compound abhyāhāra -

Adverb -abhyāhāram -abhyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria