Declension table of ?abhyāghātya

Deva

NeuterSingularDualPlural
Nominativeabhyāghātyam abhyāghātye abhyāghātyāni
Vocativeabhyāghātya abhyāghātye abhyāghātyāni
Accusativeabhyāghātyam abhyāghātye abhyāghātyāni
Instrumentalabhyāghātyena abhyāghātyābhyām abhyāghātyaiḥ
Dativeabhyāghātyāya abhyāghātyābhyām abhyāghātyebhyaḥ
Ablativeabhyāghātyāt abhyāghātyābhyām abhyāghātyebhyaḥ
Genitiveabhyāghātyasya abhyāghātyayoḥ abhyāghātyānām
Locativeabhyāghātye abhyāghātyayoḥ abhyāghātyeṣu

Compound abhyāghātya -

Adverb -abhyāghātyam -abhyāghātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria