Declension table of ?abhyāghātya

Deva

MasculineSingularDualPlural
Nominativeabhyāghātyaḥ abhyāghātyau abhyāghātyāḥ
Vocativeabhyāghātya abhyāghātyau abhyāghātyāḥ
Accusativeabhyāghātyam abhyāghātyau abhyāghātyān
Instrumentalabhyāghātyena abhyāghātyābhyām abhyāghātyaiḥ abhyāghātyebhiḥ
Dativeabhyāghātyāya abhyāghātyābhyām abhyāghātyebhyaḥ
Ablativeabhyāghātyāt abhyāghātyābhyām abhyāghātyebhyaḥ
Genitiveabhyāghātyasya abhyāghātyayoḥ abhyāghātyānām
Locativeabhyāghātye abhyāghātyayoḥ abhyāghātyeṣu

Compound abhyāghātya -

Adverb -abhyāghātyam -abhyāghātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria