Declension table of ?abhyāghātinī

Deva

FeminineSingularDualPlural
Nominativeabhyāghātinī abhyāghātinyau abhyāghātinyaḥ
Vocativeabhyāghātini abhyāghātinyau abhyāghātinyaḥ
Accusativeabhyāghātinīm abhyāghātinyau abhyāghātinīḥ
Instrumentalabhyāghātinyā abhyāghātinībhyām abhyāghātinībhiḥ
Dativeabhyāghātinyai abhyāghātinībhyām abhyāghātinībhyaḥ
Ablativeabhyāghātinyāḥ abhyāghātinībhyām abhyāghātinībhyaḥ
Genitiveabhyāghātinyāḥ abhyāghātinyoḥ abhyāghātinīnām
Locativeabhyāghātinyām abhyāghātinyoḥ abhyāghātinīṣu

Compound abhyāghātini - abhyāghātinī -

Adverb -abhyāghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria