Declension table of ?abhyāghāta

Deva

MasculineSingularDualPlural
Nominativeabhyāghātaḥ abhyāghātau abhyāghātāḥ
Vocativeabhyāghāta abhyāghātau abhyāghātāḥ
Accusativeabhyāghātam abhyāghātau abhyāghātān
Instrumentalabhyāghātena abhyāghātābhyām abhyāghātaiḥ abhyāghātebhiḥ
Dativeabhyāghātāya abhyāghātābhyām abhyāghātebhyaḥ
Ablativeabhyāghātāt abhyāghātābhyām abhyāghātebhyaḥ
Genitiveabhyāghātasya abhyāghātayoḥ abhyāghātānām
Locativeabhyāghāte abhyāghātayoḥ abhyāghāteṣu

Compound abhyāghāta -

Adverb -abhyāghātam -abhyāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria