Declension table of ?abhyāgamanā

Deva

FeminineSingularDualPlural
Nominativeabhyāgamanā abhyāgamane abhyāgamanāḥ
Vocativeabhyāgamane abhyāgamane abhyāgamanāḥ
Accusativeabhyāgamanām abhyāgamane abhyāgamanāḥ
Instrumentalabhyāgamanayā abhyāgamanābhyām abhyāgamanābhiḥ
Dativeabhyāgamanāyai abhyāgamanābhyām abhyāgamanābhyaḥ
Ablativeabhyāgamanāyāḥ abhyāgamanābhyām abhyāgamanābhyaḥ
Genitiveabhyāgamanāyāḥ abhyāgamanayoḥ abhyāgamanānām
Locativeabhyāgamanāyām abhyāgamanayoḥ abhyāgamanāsu

Adverb -abhyāgamanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria