Declension table of ?abhyāgamana

Deva

NeuterSingularDualPlural
Nominativeabhyāgamanam abhyāgamane abhyāgamanāni
Vocativeabhyāgamana abhyāgamane abhyāgamanāni
Accusativeabhyāgamanam abhyāgamane abhyāgamanāni
Instrumentalabhyāgamanena abhyāgamanābhyām abhyāgamanaiḥ
Dativeabhyāgamanāya abhyāgamanābhyām abhyāgamanebhyaḥ
Ablativeabhyāgamanāt abhyāgamanābhyām abhyāgamanebhyaḥ
Genitiveabhyāgamanasya abhyāgamanayoḥ abhyāgamanānām
Locativeabhyāgamane abhyāgamanayoḥ abhyāgamaneṣu

Compound abhyāgamana -

Adverb -abhyāgamanam -abhyāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria