Declension table of ?abhyāgamana

Deva

MasculineSingularDualPlural
Nominativeabhyāgamanaḥ abhyāgamanau abhyāgamanāḥ
Vocativeabhyāgamana abhyāgamanau abhyāgamanāḥ
Accusativeabhyāgamanam abhyāgamanau abhyāgamanān
Instrumentalabhyāgamanena abhyāgamanābhyām abhyāgamanaiḥ abhyāgamanebhiḥ
Dativeabhyāgamanāya abhyāgamanābhyām abhyāgamanebhyaḥ
Ablativeabhyāgamanāt abhyāgamanābhyām abhyāgamanebhyaḥ
Genitiveabhyāgamanasya abhyāgamanayoḥ abhyāgamanānām
Locativeabhyāgamane abhyāgamanayoḥ abhyāgamaneṣu

Compound abhyāgamana -

Adverb -abhyāgamanam -abhyāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria