Declension table of ?abhyāgārikā

Deva

FeminineSingularDualPlural
Nominativeabhyāgārikā abhyāgārike abhyāgārikāḥ
Vocativeabhyāgārike abhyāgārike abhyāgārikāḥ
Accusativeabhyāgārikām abhyāgārike abhyāgārikāḥ
Instrumentalabhyāgārikayā abhyāgārikābhyām abhyāgārikābhiḥ
Dativeabhyāgārikāyai abhyāgārikābhyām abhyāgārikābhyaḥ
Ablativeabhyāgārikāyāḥ abhyāgārikābhyām abhyāgārikābhyaḥ
Genitiveabhyāgārikāyāḥ abhyāgārikayoḥ abhyāgārikāṇām
Locativeabhyāgārikāyām abhyāgārikayoḥ abhyāgārikāsu

Adverb -abhyāgārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria