Declension table of ?abhyāgārika

Deva

NeuterSingularDualPlural
Nominativeabhyāgārikam abhyāgārike abhyāgārikāṇi
Vocativeabhyāgārika abhyāgārike abhyāgārikāṇi
Accusativeabhyāgārikam abhyāgārike abhyāgārikāṇi
Instrumentalabhyāgārikeṇa abhyāgārikābhyām abhyāgārikaiḥ
Dativeabhyāgārikāya abhyāgārikābhyām abhyāgārikebhyaḥ
Ablativeabhyāgārikāt abhyāgārikābhyām abhyāgārikebhyaḥ
Genitiveabhyāgārikasya abhyāgārikayoḥ abhyāgārikāṇām
Locativeabhyāgārike abhyāgārikayoḥ abhyāgārikeṣu

Compound abhyāgārika -

Adverb -abhyāgārikam -abhyāgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria