Declension table of ?abhyāgāminī

Deva

FeminineSingularDualPlural
Nominativeabhyāgāminī abhyāgāminyau abhyāgāminyaḥ
Vocativeabhyāgāmini abhyāgāminyau abhyāgāminyaḥ
Accusativeabhyāgāminīm abhyāgāminyau abhyāgāminīḥ
Instrumentalabhyāgāminyā abhyāgāminībhyām abhyāgāminībhiḥ
Dativeabhyāgāminyai abhyāgāminībhyām abhyāgāminībhyaḥ
Ablativeabhyāgāminyāḥ abhyāgāminībhyām abhyāgāminībhyaḥ
Genitiveabhyāgāminyāḥ abhyāgāminyoḥ abhyāgāminīnām
Locativeabhyāgāminyām abhyāgāminyoḥ abhyāgāminīṣu

Compound abhyāgāmini - abhyāgāminī -

Adverb -abhyāgāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria