Declension table of ?abhyādāna

Deva

NeuterSingularDualPlural
Nominativeabhyādānam abhyādāne abhyādānāni
Vocativeabhyādāna abhyādāne abhyādānāni
Accusativeabhyādānam abhyādāne abhyādānāni
Instrumentalabhyādānena abhyādānābhyām abhyādānaiḥ
Dativeabhyādānāya abhyādānābhyām abhyādānebhyaḥ
Ablativeabhyādānāt abhyādānābhyām abhyādānebhyaḥ
Genitiveabhyādānasya abhyādānayoḥ abhyādānānām
Locativeabhyādāne abhyādānayoḥ abhyādāneṣu

Compound abhyādāna -

Adverb -abhyādānam -abhyādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria