Declension table of abhuñjatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhuñjatā | abhuñjate | abhuñjatāḥ |
Vocative | abhuñjate | abhuñjate | abhuñjatāḥ |
Accusative | abhuñjatām | abhuñjate | abhuñjatāḥ |
Instrumental | abhuñjatayā | abhuñjatābhyām | abhuñjatābhiḥ |
Dative | abhuñjatāyai | abhuñjatābhyām | abhuñjatābhyaḥ |
Ablative | abhuñjatāyāḥ | abhuñjatābhyām | abhuñjatābhyaḥ |
Genitive | abhuñjatāyāḥ | abhuñjatayoḥ | abhuñjatānām |
Locative | abhuñjatāyām | abhuñjatayoḥ | abhuñjatāsu |