Declension table of ?abhuñjat

Deva

NeuterSingularDualPlural
Nominativeabhuñjat abhuñjantī abhuñjatī abhuñjanti
Vocativeabhuñjat abhuñjantī abhuñjatī abhuñjanti
Accusativeabhuñjat abhuñjantī abhuñjatī abhuñjanti
Instrumentalabhuñjatā abhuñjadbhyām abhuñjadbhiḥ
Dativeabhuñjate abhuñjadbhyām abhuñjadbhyaḥ
Ablativeabhuñjataḥ abhuñjadbhyām abhuñjadbhyaḥ
Genitiveabhuñjataḥ abhuñjatoḥ abhuñjatām
Locativeabhuñjati abhuñjatoḥ abhuñjatsu

Adverb -abhuñjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria