Declension table of ?abhuñjānā

Deva

FeminineSingularDualPlural
Nominativeabhuñjānā abhuñjāne abhuñjānāḥ
Vocativeabhuñjāne abhuñjāne abhuñjānāḥ
Accusativeabhuñjānām abhuñjāne abhuñjānāḥ
Instrumentalabhuñjānayā abhuñjānābhyām abhuñjānābhiḥ
Dativeabhuñjānāyai abhuñjānābhyām abhuñjānābhyaḥ
Ablativeabhuñjānāyāḥ abhuñjānābhyām abhuñjānābhyaḥ
Genitiveabhuñjānāyāḥ abhuñjānayoḥ abhuñjānānām
Locativeabhuñjānāyām abhuñjānayoḥ abhuñjānāsu

Adverb -abhuñjānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria