Declension table of ?abhuñjāna

Deva

NeuterSingularDualPlural
Nominativeabhuñjānam abhuñjāne abhuñjānāni
Vocativeabhuñjāna abhuñjāne abhuñjānāni
Accusativeabhuñjānam abhuñjāne abhuñjānāni
Instrumentalabhuñjānena abhuñjānābhyām abhuñjānaiḥ
Dativeabhuñjānāya abhuñjānābhyām abhuñjānebhyaḥ
Ablativeabhuñjānāt abhuñjānābhyām abhuñjānebhyaḥ
Genitiveabhuñjānasya abhuñjānayoḥ abhuñjānānām
Locativeabhuñjāne abhuñjānayoḥ abhuñjāneṣu

Compound abhuñjāna -

Adverb -abhuñjānam -abhuñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria