Declension table of ?abhūyiṣṭha

Deva

MasculineSingularDualPlural
Nominativeabhūyiṣṭhaḥ abhūyiṣṭhau abhūyiṣṭhāḥ
Vocativeabhūyiṣṭha abhūyiṣṭhau abhūyiṣṭhāḥ
Accusativeabhūyiṣṭham abhūyiṣṭhau abhūyiṣṭhān
Instrumentalabhūyiṣṭhena abhūyiṣṭhābhyām abhūyiṣṭhaiḥ abhūyiṣṭhebhiḥ
Dativeabhūyiṣṭhāya abhūyiṣṭhābhyām abhūyiṣṭhebhyaḥ
Ablativeabhūyiṣṭhāt abhūyiṣṭhābhyām abhūyiṣṭhebhyaḥ
Genitiveabhūyiṣṭhasya abhūyiṣṭhayoḥ abhūyiṣṭhānām
Locativeabhūyiṣṭhe abhūyiṣṭhayoḥ abhūyiṣṭheṣu

Compound abhūyiṣṭha -

Adverb -abhūyiṣṭham -abhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria