Declension table of ?abhūtopamā

Deva

FeminineSingularDualPlural
Nominativeabhūtopamā abhūtopame abhūtopamāḥ
Vocativeabhūtopame abhūtopame abhūtopamāḥ
Accusativeabhūtopamām abhūtopame abhūtopamāḥ
Instrumentalabhūtopamayā abhūtopamābhyām abhūtopamābhiḥ
Dativeabhūtopamāyai abhūtopamābhyām abhūtopamābhyaḥ
Ablativeabhūtopamāyāḥ abhūtopamābhyām abhūtopamābhyaḥ
Genitiveabhūtopamāyāḥ abhūtopamayoḥ abhūtopamānām
Locativeabhūtopamāyām abhūtopamayoḥ abhūtopamāsu

Adverb -abhūtopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria