Declension table of ?abhūtaśatru

Deva

NeuterSingularDualPlural
Nominativeabhūtaśatru abhūtaśatruṇī abhūtaśatrūṇi
Vocativeabhūtaśatru abhūtaśatruṇī abhūtaśatrūṇi
Accusativeabhūtaśatru abhūtaśatruṇī abhūtaśatrūṇi
Instrumentalabhūtaśatruṇā abhūtaśatrubhyām abhūtaśatrubhiḥ
Dativeabhūtaśatruṇe abhūtaśatrubhyām abhūtaśatrubhyaḥ
Ablativeabhūtaśatruṇaḥ abhūtaśatrubhyām abhūtaśatrubhyaḥ
Genitiveabhūtaśatruṇaḥ abhūtaśatruṇoḥ abhūtaśatrūṇām
Locativeabhūtaśatruṇi abhūtaśatruṇoḥ abhūtaśatruṣu

Compound abhūtaśatru -

Adverb -abhūtaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria