Declension table of ?abhūtaśatru

Deva

MasculineSingularDualPlural
Nominativeabhūtaśatruḥ abhūtaśatrū abhūtaśatravaḥ
Vocativeabhūtaśatro abhūtaśatrū abhūtaśatravaḥ
Accusativeabhūtaśatrum abhūtaśatrū abhūtaśatrūn
Instrumentalabhūtaśatruṇā abhūtaśatrubhyām abhūtaśatrubhiḥ
Dativeabhūtaśatrave abhūtaśatrubhyām abhūtaśatrubhyaḥ
Ablativeabhūtaśatroḥ abhūtaśatrubhyām abhūtaśatrubhyaḥ
Genitiveabhūtaśatroḥ abhūtaśatrvoḥ abhūtaśatrūṇām
Locativeabhūtaśatrau abhūtaśatrvoḥ abhūtaśatruṣu

Compound abhūtaśatru -

Adverb -abhūtaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria