Declension table of ?abhūtatva

Deva

NeuterSingularDualPlural
Nominativeabhūtatvam abhūtatve abhūtatvāni
Vocativeabhūtatva abhūtatve abhūtatvāni
Accusativeabhūtatvam abhūtatve abhūtatvāni
Instrumentalabhūtatvena abhūtatvābhyām abhūtatvaiḥ
Dativeabhūtatvāya abhūtatvābhyām abhūtatvebhyaḥ
Ablativeabhūtatvāt abhūtatvābhyām abhūtatvebhyaḥ
Genitiveabhūtatvasya abhūtatvayoḥ abhūtatvānām
Locativeabhūtatve abhūtatvayoḥ abhūtatveṣu

Compound abhūtatva -

Adverb -abhūtatvam -abhūtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria