Declension table of ?abhūtalasparśatā

Deva

FeminineSingularDualPlural
Nominativeabhūtalasparśatā abhūtalasparśate abhūtalasparśatāḥ
Vocativeabhūtalasparśate abhūtalasparśate abhūtalasparśatāḥ
Accusativeabhūtalasparśatām abhūtalasparśate abhūtalasparśatāḥ
Instrumentalabhūtalasparśatayā abhūtalasparśatābhyām abhūtalasparśatābhiḥ
Dativeabhūtalasparśatāyai abhūtalasparśatābhyām abhūtalasparśatābhyaḥ
Ablativeabhūtalasparśatāyāḥ abhūtalasparśatābhyām abhūtalasparśatābhyaḥ
Genitiveabhūtalasparśatāyāḥ abhūtalasparśatayoḥ abhūtalasparśatānām
Locativeabhūtalasparśatāyām abhūtalasparśatayoḥ abhūtalasparśatāsu

Adverb -abhūtalasparśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria