Declension table of ?abhūtadoṣā

Deva

FeminineSingularDualPlural
Nominativeabhūtadoṣā abhūtadoṣe abhūtadoṣāḥ
Vocativeabhūtadoṣe abhūtadoṣe abhūtadoṣāḥ
Accusativeabhūtadoṣām abhūtadoṣe abhūtadoṣāḥ
Instrumentalabhūtadoṣayā abhūtadoṣābhyām abhūtadoṣābhiḥ
Dativeabhūtadoṣāyai abhūtadoṣābhyām abhūtadoṣābhyaḥ
Ablativeabhūtadoṣāyāḥ abhūtadoṣābhyām abhūtadoṣābhyaḥ
Genitiveabhūtadoṣāyāḥ abhūtadoṣayoḥ abhūtadoṣāṇām
Locativeabhūtadoṣāyām abhūtadoṣayoḥ abhūtadoṣāsu

Adverb -abhūtadoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria