Declension table of ?abhūtadoṣa

Deva

NeuterSingularDualPlural
Nominativeabhūtadoṣam abhūtadoṣe abhūtadoṣāṇi
Vocativeabhūtadoṣa abhūtadoṣe abhūtadoṣāṇi
Accusativeabhūtadoṣam abhūtadoṣe abhūtadoṣāṇi
Instrumentalabhūtadoṣeṇa abhūtadoṣābhyām abhūtadoṣaiḥ
Dativeabhūtadoṣāya abhūtadoṣābhyām abhūtadoṣebhyaḥ
Ablativeabhūtadoṣāt abhūtadoṣābhyām abhūtadoṣebhyaḥ
Genitiveabhūtadoṣasya abhūtadoṣayoḥ abhūtadoṣāṇām
Locativeabhūtadoṣe abhūtadoṣayoḥ abhūtadoṣeṣu

Compound abhūtadoṣa -

Adverb -abhūtadoṣam -abhūtadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria