Declension table of ?abhūtārtha

Deva

MasculineSingularDualPlural
Nominativeabhūtārthaḥ abhūtārthau abhūtārthāḥ
Vocativeabhūtārtha abhūtārthau abhūtārthāḥ
Accusativeabhūtārtham abhūtārthau abhūtārthān
Instrumentalabhūtārthena abhūtārthābhyām abhūtārthaiḥ abhūtārthebhiḥ
Dativeabhūtārthāya abhūtārthābhyām abhūtārthebhyaḥ
Ablativeabhūtārthāt abhūtārthābhyām abhūtārthebhyaḥ
Genitiveabhūtārthasya abhūtārthayoḥ abhūtārthānām
Locativeabhūtārthe abhūtārthayoḥ abhūtārtheṣu

Compound abhūtārtha -

Adverb -abhūtārtham -abhūtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria