Declension table of ?abhūtā

Deva

FeminineSingularDualPlural
Nominativeabhūtā abhūte abhūtāḥ
Vocativeabhūte abhūte abhūtāḥ
Accusativeabhūtām abhūte abhūtāḥ
Instrumentalabhūtayā abhūtābhyām abhūtābhiḥ
Dativeabhūtāyai abhūtābhyām abhūtābhyaḥ
Ablativeabhūtāyāḥ abhūtābhyām abhūtābhyaḥ
Genitiveabhūtāyāḥ abhūtayoḥ abhūtānām
Locativeabhūtāyām abhūtayoḥ abhūtāsu

Adverb -abhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria