Declension table of ?abhūri

Deva

MasculineSingularDualPlural
Nominativeabhūriḥ abhūrī abhūrayaḥ
Vocativeabhūre abhūrī abhūrayaḥ
Accusativeabhūrim abhūrī abhūrīn
Instrumentalabhūriṇā abhūribhyām abhūribhiḥ
Dativeabhūraye abhūribhyām abhūribhyaḥ
Ablativeabhūreḥ abhūribhyām abhūribhyaḥ
Genitiveabhūreḥ abhūryoḥ abhūrīṇām
Locativeabhūrau abhūryoḥ abhūriṣu

Compound abhūri -

Adverb -abhūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria