Declension table of ?abhūmisāhvaya

Deva

MasculineSingularDualPlural
Nominativeabhūmisāhvayaḥ abhūmisāhvayau abhūmisāhvayāḥ
Vocativeabhūmisāhvaya abhūmisāhvayau abhūmisāhvayāḥ
Accusativeabhūmisāhvayam abhūmisāhvayau abhūmisāhvayān
Instrumentalabhūmisāhvayena abhūmisāhvayābhyām abhūmisāhvayaiḥ abhūmisāhvayebhiḥ
Dativeabhūmisāhvayāya abhūmisāhvayābhyām abhūmisāhvayebhyaḥ
Ablativeabhūmisāhvayāt abhūmisāhvayābhyām abhūmisāhvayebhyaḥ
Genitiveabhūmisāhvayasya abhūmisāhvayayoḥ abhūmisāhvayānām
Locativeabhūmisāhvaye abhūmisāhvayayoḥ abhūmisāhvayeṣu

Compound abhūmisāhvaya -

Adverb -abhūmisāhvayam -abhūmisāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria