Declension table of ?abhūmija

Deva

MasculineSingularDualPlural
Nominativeabhūmijaḥ abhūmijau abhūmijāḥ
Vocativeabhūmija abhūmijau abhūmijāḥ
Accusativeabhūmijam abhūmijau abhūmijān
Instrumentalabhūmijena abhūmijābhyām abhūmijaiḥ abhūmijebhiḥ
Dativeabhūmijāya abhūmijābhyām abhūmijebhyaḥ
Ablativeabhūmijāt abhūmijābhyām abhūmijebhyaḥ
Genitiveabhūmijasya abhūmijayoḥ abhūmijānām
Locativeabhūmije abhūmijayoḥ abhūmijeṣu

Compound abhūmija -

Adverb -abhūmijam -abhūmijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria