Declension table of ?abhūṣitā

Deva

FeminineSingularDualPlural
Nominativeabhūṣitā abhūṣite abhūṣitāḥ
Vocativeabhūṣite abhūṣite abhūṣitāḥ
Accusativeabhūṣitām abhūṣite abhūṣitāḥ
Instrumentalabhūṣitayā abhūṣitābhyām abhūṣitābhiḥ
Dativeabhūṣitāyai abhūṣitābhyām abhūṣitābhyaḥ
Ablativeabhūṣitāyāḥ abhūṣitābhyām abhūṣitābhyaḥ
Genitiveabhūṣitāyāḥ abhūṣitayoḥ abhūṣitānām
Locativeabhūṣitāyām abhūṣitayoḥ abhūṣitāsu

Adverb -abhūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria